Declension table of kuśīla

Deva

NeuterSingularDualPlural
Nominativekuśīlam kuśīle kuśīlāni
Vocativekuśīla kuśīle kuśīlāni
Accusativekuśīlam kuśīle kuśīlāni
Instrumentalkuśīlena kuśīlābhyām kuśīlaiḥ
Dativekuśīlāya kuśīlābhyām kuśīlebhyaḥ
Ablativekuśīlāt kuśīlābhyām kuśīlebhyaḥ
Genitivekuśīlasya kuśīlayoḥ kuśīlānām
Locativekuśīle kuśīlayoḥ kuśīleṣu

Compound kuśīla -

Adverb -kuśīlam -kuśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria