Declension table of kuśīda

Deva

NeuterSingularDualPlural
Nominativekuśīdam kuśīde kuśīdāni
Vocativekuśīda kuśīde kuśīdāni
Accusativekuśīdam kuśīde kuśīdāni
Instrumentalkuśīdena kuśīdābhyām kuśīdaiḥ
Dativekuśīdāya kuśīdābhyām kuśīdebhyaḥ
Ablativekuśīdāt kuśīdābhyām kuśīdebhyaḥ
Genitivekuśīdasya kuśīdayoḥ kuśīdānām
Locativekuśīde kuśīdayoḥ kuśīdeṣu

Compound kuśīda -

Adverb -kuśīdam -kuśīdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria