Declension table of ?kuśeśayamayī

Deva

FeminineSingularDualPlural
Nominativekuśeśayamayī kuśeśayamayyau kuśeśayamayyaḥ
Vocativekuśeśayamayi kuśeśayamayyau kuśeśayamayyaḥ
Accusativekuśeśayamayīm kuśeśayamayyau kuśeśayamayīḥ
Instrumentalkuśeśayamayyā kuśeśayamayībhyām kuśeśayamayībhiḥ
Dativekuśeśayamayyai kuśeśayamayībhyām kuśeśayamayībhyaḥ
Ablativekuśeśayamayyāḥ kuśeśayamayībhyām kuśeśayamayībhyaḥ
Genitivekuśeśayamayyāḥ kuśeśayamayyoḥ kuśeśayamayīnām
Locativekuśeśayamayyām kuśeśayamayyoḥ kuśeśayamayīṣu

Compound kuśeśayamayi - kuśeśayamayī -

Adverb -kuśeśayamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria