Declension table of kuśeśayamaya

Deva

NeuterSingularDualPlural
Nominativekuśeśayamayam kuśeśayamaye kuśeśayamayāni
Vocativekuśeśayamaya kuśeśayamaye kuśeśayamayāni
Accusativekuśeśayamayam kuśeśayamaye kuśeśayamayāni
Instrumentalkuśeśayamayena kuśeśayamayābhyām kuśeśayamayaiḥ
Dativekuśeśayamayāya kuśeśayamayābhyām kuśeśayamayebhyaḥ
Ablativekuśeśayamayāt kuśeśayamayābhyām kuśeśayamayebhyaḥ
Genitivekuśeśayamayasya kuśeśayamayayoḥ kuśeśayamayānām
Locativekuśeśayamaye kuśeśayamayayoḥ kuśeśayamayeṣu

Compound kuśeśayamaya -

Adverb -kuśeśayamayam -kuśeśayamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria