सुबन्तावली ?कुशेशयलोचना

Roma

स्त्रीएकद्विबहु
प्रथमाकुशेशयलोचना कुशेशयलोचने कुशेशयलोचनाः
सम्बोधनम्कुशेशयलोचने कुशेशयलोचने कुशेशयलोचनाः
द्वितीयाकुशेशयलोचनाम् कुशेशयलोचने कुशेशयलोचनाः
तृतीयाकुशेशयलोचनया कुशेशयलोचनाभ्याम् कुशेशयलोचनाभिः
चतुर्थीकुशेशयलोचनायै कुशेशयलोचनाभ्याम् कुशेशयलोचनाभ्यः
पञ्चमीकुशेशयलोचनायाः कुशेशयलोचनाभ्याम् कुशेशयलोचनाभ्यः
षष्ठीकुशेशयलोचनायाः कुशेशयलोचनयोः कुशेशयलोचनानाम्
सप्तमीकुशेशयलोचनायाम् कुशेशयलोचनयोः कुशेशयलोचनासु

अव्यय ॰कुशेशयलोचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria