Declension table of ?kuśarīra

Deva

MasculineSingularDualPlural
Nominativekuśarīraḥ kuśarīrau kuśarīrāḥ
Vocativekuśarīra kuśarīrau kuśarīrāḥ
Accusativekuśarīram kuśarīrau kuśarīrān
Instrumentalkuśarīreṇa kuśarīrābhyām kuśarīraiḥ kuśarīrebhiḥ
Dativekuśarīrāya kuśarīrābhyām kuśarīrebhyaḥ
Ablativekuśarīrāt kuśarīrābhyām kuśarīrebhyaḥ
Genitivekuśarīrasya kuśarīrayoḥ kuśarīrāṇām
Locativekuśarīre kuśarīrayoḥ kuśarīreṣu

Compound kuśarīra -

Adverb -kuśarīram -kuśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria