सुबन्तावली ?कुशरज्जु

Roma

स्त्रीएकद्विबहु
प्रथमाकुशरज्जुः कुशरज्जू कुशरज्जवः
सम्बोधनम्कुशरज्जो कुशरज्जू कुशरज्जवः
द्वितीयाकुशरज्जुम् कुशरज्जू कुशरज्जूः
तृतीयाकुशरज्ज्वा कुशरज्जुभ्याम् कुशरज्जुभिः
चतुर्थीकुशरज्ज्वै कुशरज्जवे कुशरज्जुभ्याम् कुशरज्जुभ्यः
पञ्चमीकुशरज्ज्वाः कुशरज्जोः कुशरज्जुभ्याम् कुशरज्जुभ्यः
षष्ठीकुशरज्ज्वाः कुशरज्जोः कुशरज्ज्वोः कुशरज्जूनाम्
सप्तमीकुशरज्ज्वाम् कुशरज्जौ कुशरज्ज्वोः कुशरज्जुषु

समास कुशरज्जु

अव्यय ॰कुशरज्जु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria