Declension table of kuśapiñjūla

Deva

NeuterSingularDualPlural
Nominativekuśapiñjūlam kuśapiñjūle kuśapiñjūlāni
Vocativekuśapiñjūla kuśapiñjūle kuśapiñjūlāni
Accusativekuśapiñjūlam kuśapiñjūle kuśapiñjūlāni
Instrumentalkuśapiñjūlena kuśapiñjūlābhyām kuśapiñjūlaiḥ
Dativekuśapiñjūlāya kuśapiñjūlābhyām kuśapiñjūlebhyaḥ
Ablativekuśapiñjūlāt kuśapiñjūlābhyām kuśapiñjūlebhyaḥ
Genitivekuśapiñjūlasya kuśapiñjūlayoḥ kuśapiñjūlānām
Locativekuśapiñjūle kuśapiñjūlayoḥ kuśapiñjūleṣu

Compound kuśapiñjūla -

Adverb -kuśapiñjūlam -kuśapiñjūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria