सुबन्तावली ?कुशपवित्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुशपवित्रम् कुशपवित्रे कुशपवित्राणि
सम्बोधनम्कुशपवित्र कुशपवित्रे कुशपवित्राणि
द्वितीयाकुशपवित्रम् कुशपवित्रे कुशपवित्राणि
तृतीयाकुशपवित्रेण कुशपवित्राभ्याम् कुशपवित्रैः
चतुर्थीकुशपवित्राय कुशपवित्राभ्याम् कुशपवित्रेभ्यः
पञ्चमीकुशपवित्रात् कुशपवित्राभ्याम् कुशपवित्रेभ्यः
षष्ठीकुशपवित्रस्य कुशपवित्रयोः कुशपवित्राणाम्
सप्तमीकुशपवित्रे कुशपवित्रयोः कुशपवित्रेषु

समास कुशपवित्र

अव्यय ॰कुशपवित्रम् ॰कुशपवित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria