Declension table of kuśanābha

Deva

MasculineSingularDualPlural
Nominativekuśanābhaḥ kuśanābhau kuśanābhāḥ
Vocativekuśanābha kuśanābhau kuśanābhāḥ
Accusativekuśanābham kuśanābhau kuśanābhān
Instrumentalkuśanābhena kuśanābhābhyām kuśanābhaiḥ kuśanābhebhiḥ
Dativekuśanābhāya kuśanābhābhyām kuśanābhebhyaḥ
Ablativekuśanābhāt kuśanābhābhyām kuśanābhebhyaḥ
Genitivekuśanābhasya kuśanābhayoḥ kuśanābhānām
Locativekuśanābhe kuśanābhayoḥ kuśanābheṣu

Compound kuśanābha -

Adverb -kuśanābham -kuśanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria