Declension table of kuśalin

Deva

MasculineSingularDualPlural
Nominativekuśalī kuśalinau kuśalinaḥ
Vocativekuśalin kuśalinau kuśalinaḥ
Accusativekuśalinam kuśalinau kuśalinaḥ
Instrumentalkuśalinā kuśalibhyām kuśalibhiḥ
Dativekuśaline kuśalibhyām kuśalibhyaḥ
Ablativekuśalinaḥ kuśalibhyām kuśalibhyaḥ
Genitivekuśalinaḥ kuśalinoḥ kuśalinām
Locativekuśalini kuśalinoḥ kuśaliṣu

Compound kuśali -

Adverb -kuśali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria