सुबन्तावली ?कुशलवाच्

Roma

पुमान्एकद्विबहु
प्रथमाकुशलवाक् कुशलवाचौ कुशलवाचः
सम्बोधनम्कुशलवाक् कुशलवाचौ कुशलवाचः
द्वितीयाकुशलवाचम् कुशलवाचौ कुशलवाचः
तृतीयाकुशलवाचा कुशलवाग्भ्याम् कुशलवाग्भिः
चतुर्थीकुशलवाचे कुशलवाग्भ्याम् कुशलवाग्भ्यः
पञ्चमीकुशलवाचः कुशलवाग्भ्याम् कुशलवाग्भ्यः
षष्ठीकुशलवाचः कुशलवाचोः कुशलवाचाम्
सप्तमीकुशलवाचि कुशलवाचोः कुशलवाक्षु

समास कुशलवाक्

अव्यय ॰कुशलवाक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria