Declension table of kuśala

Deva

NeuterSingularDualPlural
Nominativekuśalam kuśale kuśalāni
Vocativekuśala kuśale kuśalāni
Accusativekuśalam kuśale kuśalāni
Instrumentalkuśalena kuśalābhyām kuśalaiḥ
Dativekuśalāya kuśalābhyām kuśalebhyaḥ
Ablativekuśalāt kuśalābhyām kuśalebhyaḥ
Genitivekuśalasya kuśalayoḥ kuśalānām
Locativekuśale kuśalayoḥ kuśaleṣu

Compound kuśala -

Adverb -kuśalam -kuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria