Declension table of kuśadvīpa

Deva

MasculineSingularDualPlural
Nominativekuśadvīpaḥ kuśadvīpau kuśadvīpāḥ
Vocativekuśadvīpa kuśadvīpau kuśadvīpāḥ
Accusativekuśadvīpam kuśadvīpau kuśadvīpān
Instrumentalkuśadvīpena kuśadvīpābhyām kuśadvīpaiḥ kuśadvīpebhiḥ
Dativekuśadvīpāya kuśadvīpābhyām kuśadvīpebhyaḥ
Ablativekuśadvīpāt kuśadvīpābhyām kuśadvīpebhyaḥ
Genitivekuśadvīpasya kuśadvīpayoḥ kuśadvīpānām
Locativekuśadvīpe kuśadvīpayoḥ kuśadvīpeṣu

Compound kuśadvīpa -

Adverb -kuśadvīpam -kuśadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria