Declension table of kuśāvarta

Deva

MasculineSingularDualPlural
Nominativekuśāvartaḥ kuśāvartau kuśāvartāḥ
Vocativekuśāvarta kuśāvartau kuśāvartāḥ
Accusativekuśāvartam kuśāvartau kuśāvartān
Instrumentalkuśāvartena kuśāvartābhyām kuśāvartaiḥ kuśāvartebhiḥ
Dativekuśāvartāya kuśāvartābhyām kuśāvartebhyaḥ
Ablativekuśāvartāt kuśāvartābhyām kuśāvartebhyaḥ
Genitivekuśāvartasya kuśāvartayoḥ kuśāvartānām
Locativekuśāvarte kuśāvartayoḥ kuśāvarteṣu

Compound kuśāvarta -

Adverb -kuśāvartam -kuśāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria