Declension table of kuśāsana

Deva

NeuterSingularDualPlural
Nominativekuśāsanam kuśāsane kuśāsanāni
Vocativekuśāsana kuśāsane kuśāsanāni
Accusativekuśāsanam kuśāsane kuśāsanāni
Instrumentalkuśāsanena kuśāsanābhyām kuśāsanaiḥ
Dativekuśāsanāya kuśāsanābhyām kuśāsanebhyaḥ
Ablativekuśāsanāt kuśāsanābhyām kuśāsanebhyaḥ
Genitivekuśāsanasya kuśāsanayoḥ kuśāsanānām
Locativekuśāsane kuśāsanayoḥ kuśāsaneṣu

Compound kuśāsana -

Adverb -kuśāsanam -kuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria