Declension table of ?kuśāgrīyā

Deva

FeminineSingularDualPlural
Nominativekuśāgrīyā kuśāgrīye kuśāgrīyāḥ
Vocativekuśāgrīye kuśāgrīye kuśāgrīyāḥ
Accusativekuśāgrīyām kuśāgrīye kuśāgrīyāḥ
Instrumentalkuśāgrīyayā kuśāgrīyābhyām kuśāgrīyābhiḥ
Dativekuśāgrīyāyai kuśāgrīyābhyām kuśāgrīyābhyaḥ
Ablativekuśāgrīyāyāḥ kuśāgrīyābhyām kuśāgrīyābhyaḥ
Genitivekuśāgrīyāyāḥ kuśāgrīyayoḥ kuśāgrīyāṇām
Locativekuśāgrīyāyām kuśāgrīyayoḥ kuśāgrīyāsu

Adverb -kuśāgrīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria