Declension table of kuśāgrīya

Deva

NeuterSingularDualPlural
Nominativekuśāgrīyam kuśāgrīye kuśāgrīyāṇi
Vocativekuśāgrīya kuśāgrīye kuśāgrīyāṇi
Accusativekuśāgrīyam kuśāgrīye kuśāgrīyāṇi
Instrumentalkuśāgrīyeṇa kuśāgrīyābhyām kuśāgrīyaiḥ
Dativekuśāgrīyāya kuśāgrīyābhyām kuśāgrīyebhyaḥ
Ablativekuśāgrīyāt kuśāgrīyābhyām kuśāgrīyebhyaḥ
Genitivekuśāgrīyasya kuśāgrīyayoḥ kuśāgrīyāṇām
Locativekuśāgrīye kuśāgrīyayoḥ kuśāgrīyeṣu

Compound kuśāgrīya -

Adverb -kuśāgrīyam -kuśāgrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria