Declension table of kuśāgrabuddhi

Deva

MasculineSingularDualPlural
Nominativekuśāgrabuddhiḥ kuśāgrabuddhī kuśāgrabuddhayaḥ
Vocativekuśāgrabuddhe kuśāgrabuddhī kuśāgrabuddhayaḥ
Accusativekuśāgrabuddhim kuśāgrabuddhī kuśāgrabuddhīn
Instrumentalkuśāgrabuddhinā kuśāgrabuddhibhyām kuśāgrabuddhibhiḥ
Dativekuśāgrabuddhaye kuśāgrabuddhibhyām kuśāgrabuddhibhyaḥ
Ablativekuśāgrabuddheḥ kuśāgrabuddhibhyām kuśāgrabuddhibhyaḥ
Genitivekuśāgrabuddheḥ kuśāgrabuddhyoḥ kuśāgrabuddhīnām
Locativekuśāgrabuddhau kuśāgrabuddhyoḥ kuśāgrabuddhiṣu

Compound kuśāgrabuddhi -

Adverb -kuśāgrabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria