Declension table of kuśāgrabuddhi

Deva

FeminineSingularDualPlural
Nominativekuśāgrabuddhiḥ kuśāgrabuddhī kuśāgrabuddhayaḥ
Vocativekuśāgrabuddhe kuśāgrabuddhī kuśāgrabuddhayaḥ
Accusativekuśāgrabuddhim kuśāgrabuddhī kuśāgrabuddhīḥ
Instrumentalkuśāgrabuddhyā kuśāgrabuddhibhyām kuśāgrabuddhibhiḥ
Dativekuśāgrabuddhyai kuśāgrabuddhaye kuśāgrabuddhibhyām kuśāgrabuddhibhyaḥ
Ablativekuśāgrabuddhyāḥ kuśāgrabuddheḥ kuśāgrabuddhibhyām kuśāgrabuddhibhyaḥ
Genitivekuśāgrabuddhyāḥ kuśāgrabuddheḥ kuśāgrabuddhyoḥ kuśāgrabuddhīnām
Locativekuśāgrabuddhyām kuśāgrabuddhau kuśāgrabuddhyoḥ kuśāgrabuddhiṣu

Compound kuśāgrabuddhi -

Adverb -kuśāgrabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria