Declension table of kuśāgra

Deva

NeuterSingularDualPlural
Nominativekuśāgram kuśāgre kuśāgrāṇi
Vocativekuśāgra kuśāgre kuśāgrāṇi
Accusativekuśāgram kuśāgre kuśāgrāṇi
Instrumentalkuśāgreṇa kuśāgrābhyām kuśāgraiḥ
Dativekuśāgrāya kuśāgrābhyām kuśāgrebhyaḥ
Ablativekuśāgrāt kuśāgrābhyām kuśāgrebhyaḥ
Genitivekuśāgrasya kuśāgrayoḥ kuśāgrāṇām
Locativekuśāgre kuśāgrayoḥ kuśāgreṣu

Compound kuśāgra -

Adverb -kuśāgram -kuśāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria