Declension table of kuśa

Deva

NeuterSingularDualPlural
Nominativekuśam kuśe kuśāni
Vocativekuśa kuśe kuśāni
Accusativekuśam kuśe kuśāni
Instrumentalkuśena kuśābhyām kuśaiḥ
Dativekuśāya kuśābhyām kuśebhyaḥ
Ablativekuśāt kuśābhyām kuśebhyaḥ
Genitivekuśasya kuśayoḥ kuśānām
Locativekuśe kuśayoḥ kuśeṣu

Compound kuśa -

Adverb -kuśam -kuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria