सुबन्तावली ?कुयवा

Roma

स्त्रीएकद्विबहु
प्रथमाकुयवा कुयवे कुयवाः
सम्बोधनम्कुयवे कुयवे कुयवाः
द्वितीयाकुयवाम् कुयवे कुयवाः
तृतीयाकुयवया कुयवाभ्याम् कुयवाभिः
चतुर्थीकुयवायै कुयवाभ्याम् कुयवाभ्यः
पञ्चमीकुयवायाः कुयवाभ्याम् कुयवाभ्यः
षष्ठीकुयवायाः कुयवयोः कुयवानाम्
सप्तमीकुयवायाम् कुयवयोः कुयवासु

अव्यय ॰कुयवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria