सुबन्तावली ?कुयव

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुयवम् कुयवे कुयवानि
सम्बोधनम्कुयव कुयवे कुयवानि
द्वितीयाकुयवम् कुयवे कुयवानि
तृतीयाकुयवेन कुयवाभ्याम् कुयवैः
चतुर्थीकुयवाय कुयवाभ्याम् कुयवेभ्यः
पञ्चमीकुयवात् कुयवाभ्याम् कुयवेभ्यः
षष्ठीकुयवस्य कुयवयोः कुयवानाम्
सप्तमीकुयवे कुयवयोः कुयवेषु

समास कुयव

अव्यय ॰कुयवम् ॰कुयवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria