Declension table of ?kuvyāpāra

Deva

MasculineSingularDualPlural
Nominativekuvyāpāraḥ kuvyāpārau kuvyāpārāḥ
Vocativekuvyāpāra kuvyāpārau kuvyāpārāḥ
Accusativekuvyāpāram kuvyāpārau kuvyāpārān
Instrumentalkuvyāpāreṇa kuvyāpārābhyām kuvyāpāraiḥ kuvyāpārebhiḥ
Dativekuvyāpārāya kuvyāpārābhyām kuvyāpārebhyaḥ
Ablativekuvyāpārāt kuvyāpārābhyām kuvyāpārebhyaḥ
Genitivekuvyāpārasya kuvyāpārayoḥ kuvyāpārāṇām
Locativekuvyāpāre kuvyāpārayoḥ kuvyāpāreṣu

Compound kuvyāpāra -

Adverb -kuvyāpāram -kuvyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria