Declension table of ?kuveṇī

Deva

FeminineSingularDualPlural
Nominativekuveṇī kuveṇyau kuveṇyaḥ
Vocativekuveṇi kuveṇyau kuveṇyaḥ
Accusativekuveṇīm kuveṇyau kuveṇīḥ
Instrumentalkuveṇyā kuveṇībhyām kuveṇībhiḥ
Dativekuveṇyai kuveṇībhyām kuveṇībhyaḥ
Ablativekuveṇyāḥ kuveṇībhyām kuveṇībhyaḥ
Genitivekuveṇyāḥ kuveṇyoḥ kuveṇīnām
Locativekuveṇyām kuveṇyoḥ kuveṇīṣu

Compound kuveṇi - kuveṇī -

Adverb -kuveṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria