सुबन्तावली ?कुवम

Roma

पुमान्एकद्विबहु
प्रथमाकुवमः कुवमौ कुवमाः
सम्बोधनम्कुवम कुवमौ कुवमाः
द्वितीयाकुवमम् कुवमौ कुवमान्
तृतीयाकुवमेन कुवमाभ्याम् कुवमैः कुवमेभिः
चतुर्थीकुवमाय कुवमाभ्याम् कुवमेभ्यः
पञ्चमीकुवमात् कुवमाभ्याम् कुवमेभ्यः
षष्ठीकुवमस्य कुवमयोः कुवमानाम्
सप्तमीकुवमे कुवमयोः कुवमेषु

समास कुवम

अव्यय ॰कुवमम् ॰कुवमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria