सुबन्तावली ?कुवलयमय

Roma

पुमान्एकद्विबहु
प्रथमाकुवलयमयः कुवलयमयौ कुवलयमयाः
सम्बोधनम्कुवलयमय कुवलयमयौ कुवलयमयाः
द्वितीयाकुवलयमयम् कुवलयमयौ कुवलयमयान्
तृतीयाकुवलयमयेन कुवलयमयाभ्याम् कुवलयमयैः कुवलयमयेभिः
चतुर्थीकुवलयमयाय कुवलयमयाभ्याम् कुवलयमयेभ्यः
पञ्चमीकुवलयमयात् कुवलयमयाभ्याम् कुवलयमयेभ्यः
षष्ठीकुवलयमयस्य कुवलयमययोः कुवलयमयानाम्
सप्तमीकुवलयमये कुवलयमययोः कुवलयमयेषु

समास कुवलयमय

अव्यय ॰कुवलयमयम् ॰कुवलयमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria