सुबन्तावली ?कुवलयाश्वक

Roma

पुमान्एकद्विबहु
प्रथमाकुवलयाश्वकः कुवलयाश्वकौ कुवलयाश्वकाः
सम्बोधनम्कुवलयाश्वक कुवलयाश्वकौ कुवलयाश्वकाः
द्वितीयाकुवलयाश्वकम् कुवलयाश्वकौ कुवलयाश्वकान्
तृतीयाकुवलयाश्वकेन कुवलयाश्वकाभ्याम् कुवलयाश्वकैः कुवलयाश्वकेभिः
चतुर्थीकुवलयाश्वकाय कुवलयाश्वकाभ्याम् कुवलयाश्वकेभ्यः
पञ्चमीकुवलयाश्वकात् कुवलयाश्वकाभ्याम् कुवलयाश्वकेभ्यः
षष्ठीकुवलयाश्वकस्य कुवलयाश्वकयोः कुवलयाश्वकानाम्
सप्तमीकुवलयाश्वके कुवलयाश्वकयोः कुवलयाश्वकेषु

समास कुवलयाश्वक

अव्यय ॰कुवलयाश्वकम् ॰कुवलयाश्वकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria