सुबन्तावली ?कुवलप्रस्थ

Roma

पुमान्एकद्विबहु
प्रथमाकुवलप्रस्थः कुवलप्रस्थौ कुवलप्रस्थाः
सम्बोधनम्कुवलप्रस्थ कुवलप्रस्थौ कुवलप्रस्थाः
द्वितीयाकुवलप्रस्थम् कुवलप्रस्थौ कुवलप्रस्थान्
तृतीयाकुवलप्रस्थेन कुवलप्रस्थाभ्याम् कुवलप्रस्थैः कुवलप्रस्थेभिः
चतुर्थीकुवलप्रस्थाय कुवलप्रस्थाभ्याम् कुवलप्रस्थेभ्यः
पञ्चमीकुवलप्रस्थात् कुवलप्रस्थाभ्याम् कुवलप्रस्थेभ्यः
षष्ठीकुवलप्रस्थस्य कुवलप्रस्थयोः कुवलप्रस्थानाम्
सप्तमीकुवलप्रस्थे कुवलप्रस्थयोः कुवलप्रस्थेषु

समास कुवलप्रस्थ

अव्यय ॰कुवलप्रस्थम् ॰कुवलप्रस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria