सुबन्तावली ?कूयव

Roma

पुमान्एकद्विबहु
प्रथमाकूयवः कूयवौ कूयवाः
सम्बोधनम्कूयव कूयवौ कूयवाः
द्वितीयाकूयवम् कूयवौ कूयवान्
तृतीयाकूयवेन कूयवाभ्याम् कूयवैः कूयवेभिः
चतुर्थीकूयवाय कूयवाभ्याम् कूयवेभ्यः
पञ्चमीकूयवात् कूयवाभ्याम् कूयवेभ्यः
षष्ठीकूयवस्य कूयवयोः कूयवानाम्
सप्तमीकूयवे कूयवयोः कूयवेषु

समास कूयव

अव्यय ॰कूयवम् ॰कूयवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria