Declension table of ?kūtavatī

Deva

FeminineSingularDualPlural
Nominativekūtavatī kūtavatyau kūtavatyaḥ
Vocativekūtavati kūtavatyau kūtavatyaḥ
Accusativekūtavatīm kūtavatyau kūtavatīḥ
Instrumentalkūtavatyā kūtavatībhyām kūtavatībhiḥ
Dativekūtavatyai kūtavatībhyām kūtavatībhyaḥ
Ablativekūtavatyāḥ kūtavatībhyām kūtavatībhyaḥ
Genitivekūtavatyāḥ kūtavatyoḥ kūtavatīnām
Locativekūtavatyām kūtavatyoḥ kūtavatīṣu

Compound kūtavati - kūtavatī -

Adverb -kūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria