Declension table of ?kūtavat

Deva

NeuterSingularDualPlural
Nominativekūtavat kūtavantī kūtavatī kūtavanti
Vocativekūtavat kūtavantī kūtavatī kūtavanti
Accusativekūtavat kūtavantī kūtavatī kūtavanti
Instrumentalkūtavatā kūtavadbhyām kūtavadbhiḥ
Dativekūtavate kūtavadbhyām kūtavadbhyaḥ
Ablativekūtavataḥ kūtavadbhyām kūtavadbhyaḥ
Genitivekūtavataḥ kūtavatoḥ kūtavatām
Locativekūtavati kūtavatoḥ kūtavatsu

Adverb -kūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria