Declension table of ?kūtavat

Deva

MasculineSingularDualPlural
Nominativekūtavān kūtavantau kūtavantaḥ
Vocativekūtavan kūtavantau kūtavantaḥ
Accusativekūtavantam kūtavantau kūtavataḥ
Instrumentalkūtavatā kūtavadbhyām kūtavadbhiḥ
Dativekūtavate kūtavadbhyām kūtavadbhyaḥ
Ablativekūtavataḥ kūtavadbhyām kūtavadbhyaḥ
Genitivekūtavataḥ kūtavatoḥ kūtavatām
Locativekūtavati kūtavatoḥ kūtavatsu

Compound kūtavat -

Adverb -kūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria