Declension table of kūta

Deva

MasculineSingularDualPlural
Nominativekūtaḥ kūtau kūtāḥ
Vocativekūta kūtau kūtāḥ
Accusativekūtam kūtau kūtān
Instrumentalkūtena kūtābhyām kūtaiḥ
Dativekūtāya kūtābhyām kūtebhyaḥ
Ablativekūtāt kūtābhyām kūtebhyaḥ
Genitivekūtasya kūtayoḥ kūtānām
Locativekūte kūtayoḥ kūteṣu

Compound kūta -

Adverb -kūtam -kūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria