सुबन्तावली ?कूर्पस

Roma

नपुंसकम्एकद्विबहु
प्रथमाकूर्पसम् कूर्पसे कूर्पसानि
सम्बोधनम्कूर्पस कूर्पसे कूर्पसानि
द्वितीयाकूर्पसम् कूर्पसे कूर्पसानि
तृतीयाकूर्पसेन कूर्पसाभ्याम् कूर्पसैः
चतुर्थीकूर्पसाय कूर्पसाभ्याम् कूर्पसेभ्यः
पञ्चमीकूर्पसात् कूर्पसाभ्याम् कूर्पसेभ्यः
षष्ठीकूर्पसस्य कूर्पसयोः कूर्पसानाम्
सप्तमीकूर्पसे कूर्पसयोः कूर्पसेषु

समास कूर्पस

अव्यय ॰कूर्पसम् ॰कूर्पसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria