सुबन्तावली ?कूर्मद्वादशी

Roma

स्त्रीएकद्विबहु
प्रथमाकूर्मद्वादशी कूर्मद्वादश्यौ कूर्मद्वादश्यः
सम्बोधनम्कूर्मद्वादशि कूर्मद्वादश्यौ कूर्मद्वादश्यः
द्वितीयाकूर्मद्वादशीम् कूर्मद्वादश्यौ कूर्मद्वादशीः
तृतीयाकूर्मद्वादश्या कूर्मद्वादशीभ्याम् कूर्मद्वादशीभिः
चतुर्थीकूर्मद्वादश्यै कूर्मद्वादशीभ्याम् कूर्मद्वादशीभ्यः
पञ्चमीकूर्मद्वादश्याः कूर्मद्वादशीभ्याम् कूर्मद्वादशीभ्यः
षष्ठीकूर्मद्वादश्याः कूर्मद्वादश्योः कूर्मद्वादशीनाम्
सप्तमीकूर्मद्वादश्याम् कूर्मद्वादश्योः कूर्मद्वादशीषु

समास कूर्मद्वादशि कूर्मद्वादशी

अव्यय ॰कूर्मद्वादशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria