सुबन्तावली कूर्माञ्चलRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | कूर्माञ्चलः | कूर्माञ्चलौ | कूर्माञ्चलाः |
सम्बोधनम् | कूर्माञ्चल | कूर्माञ्चलौ | कूर्माञ्चलाः |
द्वितीया | कूर्माञ्चलम् | कूर्माञ्चलौ | कूर्माञ्चलान् |
तृतीया | कूर्माञ्चलेन | कूर्माञ्चलाभ्याम् | कूर्माञ्चलैः |
चतुर्थी | कूर्माञ्चलाय | कूर्माञ्चलाभ्याम् | कूर्माञ्चलेभ्यः |
पञ्चमी | कूर्माञ्चलात् | कूर्माञ्चलाभ्याम् | कूर्माञ्चलेभ्यः |
षष्ठी | कूर्माञ्चलस्य | कूर्माञ्चलयोः | कूर्माञ्चलानाम् |
सप्तमी | कूर्माञ्चले | कूर्माञ्चलयोः | कूर्माञ्चलेषु |