Declension table of kūrmāñcala

Deva

MasculineSingularDualPlural
Nominativekūrmāñcalaḥ kūrmāñcalau kūrmāñcalāḥ
Vocativekūrmāñcala kūrmāñcalau kūrmāñcalāḥ
Accusativekūrmāñcalam kūrmāñcalau kūrmāñcalān
Instrumentalkūrmāñcalena kūrmāñcalābhyām kūrmāñcalaiḥ kūrmāñcalebhiḥ
Dativekūrmāñcalāya kūrmāñcalābhyām kūrmāñcalebhyaḥ
Ablativekūrmāñcalāt kūrmāñcalābhyām kūrmāñcalebhyaḥ
Genitivekūrmāñcalasya kūrmāñcalayoḥ kūrmāñcalānām
Locativekūrmāñcale kūrmāñcalayoḥ kūrmāñcaleṣu

Compound kūrmāñcala -

Adverb -kūrmāñcalam -kūrmāñcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria