Declension table of ?kūrditavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kūrditavat | kūrditavantī kūrditavatī | kūrditavanti |
Vocative | kūrditavat | kūrditavantī kūrditavatī | kūrditavanti |
Accusative | kūrditavat | kūrditavantī kūrditavatī | kūrditavanti |
Instrumental | kūrditavatā | kūrditavadbhyām | kūrditavadbhiḥ |
Dative | kūrditavate | kūrditavadbhyām | kūrditavadbhyaḥ |
Ablative | kūrditavataḥ | kūrditavadbhyām | kūrditavadbhyaḥ |
Genitive | kūrditavataḥ | kūrditavatoḥ | kūrditavatām |
Locative | kūrditavati | kūrditavatoḥ | kūrditavatsu |