Declension table of ?kūrditavat

Deva

NeuterSingularDualPlural
Nominativekūrditavat kūrditavantī kūrditavatī kūrditavanti
Vocativekūrditavat kūrditavantī kūrditavatī kūrditavanti
Accusativekūrditavat kūrditavantī kūrditavatī kūrditavanti
Instrumentalkūrditavatā kūrditavadbhyām kūrditavadbhiḥ
Dativekūrditavate kūrditavadbhyām kūrditavadbhyaḥ
Ablativekūrditavataḥ kūrditavadbhyām kūrditavadbhyaḥ
Genitivekūrditavataḥ kūrditavatoḥ kūrditavatām
Locativekūrditavati kūrditavatoḥ kūrditavatsu

Adverb -kūrditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria