Declension table of ?kūrditā

Deva

FeminineSingularDualPlural
Nominativekūrditā kūrdite kūrditāḥ
Vocativekūrdite kūrdite kūrditāḥ
Accusativekūrditām kūrdite kūrditāḥ
Instrumentalkūrditayā kūrditābhyām kūrditābhiḥ
Dativekūrditāyai kūrditābhyām kūrditābhyaḥ
Ablativekūrditāyāḥ kūrditābhyām kūrditābhyaḥ
Genitivekūrditāyāḥ kūrditayoḥ kūrditānām
Locativekūrditāyām kūrditayoḥ kūrditāsu

Adverb -kūrditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria