Declension table of ?kūrdiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekūrdiṣyamāṇā kūrdiṣyamāṇe kūrdiṣyamāṇāḥ
Vocativekūrdiṣyamāṇe kūrdiṣyamāṇe kūrdiṣyamāṇāḥ
Accusativekūrdiṣyamāṇām kūrdiṣyamāṇe kūrdiṣyamāṇāḥ
Instrumentalkūrdiṣyamāṇayā kūrdiṣyamāṇābhyām kūrdiṣyamāṇābhiḥ
Dativekūrdiṣyamāṇāyai kūrdiṣyamāṇābhyām kūrdiṣyamāṇābhyaḥ
Ablativekūrdiṣyamāṇāyāḥ kūrdiṣyamāṇābhyām kūrdiṣyamāṇābhyaḥ
Genitivekūrdiṣyamāṇāyāḥ kūrdiṣyamāṇayoḥ kūrdiṣyamāṇānām
Locativekūrdiṣyamāṇāyām kūrdiṣyamāṇayoḥ kūrdiṣyamāṇāsu

Adverb -kūrdiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria