Declension table of ?kūpyamāna

Deva

NeuterSingularDualPlural
Nominativekūpyamānam kūpyamāne kūpyamānāni
Vocativekūpyamāna kūpyamāne kūpyamānāni
Accusativekūpyamānam kūpyamāne kūpyamānāni
Instrumentalkūpyamānena kūpyamānābhyām kūpyamānaiḥ
Dativekūpyamānāya kūpyamānābhyām kūpyamānebhyaḥ
Ablativekūpyamānāt kūpyamānābhyām kūpyamānebhyaḥ
Genitivekūpyamānasya kūpyamānayoḥ kūpyamānānām
Locativekūpyamāne kūpyamānayoḥ kūpyamāneṣu

Compound kūpyamāna -

Adverb -kūpyamānam -kūpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria