Declension table of ?kūpitavatī

Deva

FeminineSingularDualPlural
Nominativekūpitavatī kūpitavatyau kūpitavatyaḥ
Vocativekūpitavati kūpitavatyau kūpitavatyaḥ
Accusativekūpitavatīm kūpitavatyau kūpitavatīḥ
Instrumentalkūpitavatyā kūpitavatībhyām kūpitavatībhiḥ
Dativekūpitavatyai kūpitavatībhyām kūpitavatībhyaḥ
Ablativekūpitavatyāḥ kūpitavatībhyām kūpitavatībhyaḥ
Genitivekūpitavatyāḥ kūpitavatyoḥ kūpitavatīnām
Locativekūpitavatyām kūpitavatyoḥ kūpitavatīṣu

Compound kūpitavati - kūpitavatī -

Adverb -kūpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria