Declension table of ?kūpitavat

Deva

NeuterSingularDualPlural
Nominativekūpitavat kūpitavantī kūpitavatī kūpitavanti
Vocativekūpitavat kūpitavantī kūpitavatī kūpitavanti
Accusativekūpitavat kūpitavantī kūpitavatī kūpitavanti
Instrumentalkūpitavatā kūpitavadbhyām kūpitavadbhiḥ
Dativekūpitavate kūpitavadbhyām kūpitavadbhyaḥ
Ablativekūpitavataḥ kūpitavadbhyām kūpitavadbhyaḥ
Genitivekūpitavataḥ kūpitavatoḥ kūpitavatām
Locativekūpitavati kūpitavatoḥ kūpitavatsu

Adverb -kūpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria