Declension table of ?kūpitā

Deva

FeminineSingularDualPlural
Nominativekūpitā kūpite kūpitāḥ
Vocativekūpite kūpite kūpitāḥ
Accusativekūpitām kūpite kūpitāḥ
Instrumentalkūpitayā kūpitābhyām kūpitābhiḥ
Dativekūpitāyai kūpitābhyām kūpitābhyaḥ
Ablativekūpitāyāḥ kūpitābhyām kūpitābhyaḥ
Genitivekūpitāyāḥ kūpitayoḥ kūpitānām
Locativekūpitāyām kūpitayoḥ kūpitāsu

Adverb -kūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria