सुबन्तावली ?कूपशय

Roma

पुमान्एकद्विबहु
प्रथमाकूपशयः कूपशयौ कूपशयाः
सम्बोधनम्कूपशय कूपशयौ कूपशयाः
द्वितीयाकूपशयम् कूपशयौ कूपशयान्
तृतीयाकूपशयेन कूपशयाभ्याम् कूपशयैः कूपशयेभिः
चतुर्थीकूपशयाय कूपशयाभ्याम् कूपशयेभ्यः
पञ्चमीकूपशयात् कूपशयाभ्याम् कूपशयेभ्यः
षष्ठीकूपशयस्य कूपशययोः कूपशयानाम्
सप्तमीकूपशये कूपशययोः कूपशयेषु

समास कूपशय

अव्यय ॰कूपशयम् ॰कूपशयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria