Declension table of ?kūpayitavyā

Deva

FeminineSingularDualPlural
Nominativekūpayitavyā kūpayitavye kūpayitavyāḥ
Vocativekūpayitavye kūpayitavye kūpayitavyāḥ
Accusativekūpayitavyām kūpayitavye kūpayitavyāḥ
Instrumentalkūpayitavyayā kūpayitavyābhyām kūpayitavyābhiḥ
Dativekūpayitavyāyai kūpayitavyābhyām kūpayitavyābhyaḥ
Ablativekūpayitavyāyāḥ kūpayitavyābhyām kūpayitavyābhyaḥ
Genitivekūpayitavyāyāḥ kūpayitavyayoḥ kūpayitavyānām
Locativekūpayitavyāyām kūpayitavyayoḥ kūpayitavyāsu

Adverb -kūpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria