Declension table of ?kūpayiṣyat

Deva

NeuterSingularDualPlural
Nominativekūpayiṣyat kūpayiṣyantī kūpayiṣyatī kūpayiṣyanti
Vocativekūpayiṣyat kūpayiṣyantī kūpayiṣyatī kūpayiṣyanti
Accusativekūpayiṣyat kūpayiṣyantī kūpayiṣyatī kūpayiṣyanti
Instrumentalkūpayiṣyatā kūpayiṣyadbhyām kūpayiṣyadbhiḥ
Dativekūpayiṣyate kūpayiṣyadbhyām kūpayiṣyadbhyaḥ
Ablativekūpayiṣyataḥ kūpayiṣyadbhyām kūpayiṣyadbhyaḥ
Genitivekūpayiṣyataḥ kūpayiṣyatoḥ kūpayiṣyatām
Locativekūpayiṣyati kūpayiṣyatoḥ kūpayiṣyatsu

Adverb -kūpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria