Declension table of ?kūpayiṣyat

Deva

MasculineSingularDualPlural
Nominativekūpayiṣyan kūpayiṣyantau kūpayiṣyantaḥ
Vocativekūpayiṣyan kūpayiṣyantau kūpayiṣyantaḥ
Accusativekūpayiṣyantam kūpayiṣyantau kūpayiṣyataḥ
Instrumentalkūpayiṣyatā kūpayiṣyadbhyām kūpayiṣyadbhiḥ
Dativekūpayiṣyate kūpayiṣyadbhyām kūpayiṣyadbhyaḥ
Ablativekūpayiṣyataḥ kūpayiṣyadbhyām kūpayiṣyadbhyaḥ
Genitivekūpayiṣyataḥ kūpayiṣyatoḥ kūpayiṣyatām
Locativekūpayiṣyati kūpayiṣyatoḥ kūpayiṣyatsu

Compound kūpayiṣyat -

Adverb -kūpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria